Lyrics Shree Ganpati Atharvashirsha.lrc Shankar Mahadevan
[id: pshlhamq]
[ar: Shankar Mahadevan]
[al: Vishwa Vinayaka]
[ti: Shree Ganpati Atharvashirsha]
[length: 06:28]
[00:00.37]ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः
[00:09.56]भद्रम् पश्येमाक्षभिर्यजत्राः
[00:20.47]स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः
[00:25.97]व्यशेम देवहितं यदायुः
[00:34.14]ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः
[00:42.10]स्वस्ति नः पूषा विश्ववेदाः
[00:47.54]स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
[00:52.91]स्वस्ति नो बृहस्पतिर्दधातु
[00:58.43]ॐ शान्तिः शान्तिः शान्तिः
[01:06.56]
[01:11.73]ॐ नमस्ते गणपतये
[01:17.15]त्वमेव प्रत्यक्षं तत्वमसि
[01:20.95]त्वमेव केवलं कर्ताऽसि
[01:24.12]त्वमेव केवलं धर्ताऽसि
[01:27.47]त्वमेव केवलं हर्ताऽसि
[01:30.89]त्वमेव सर्वं खल्विदं ब्रह्मासि
[01:35.77]त्व साक्षादात्माऽसि नित्यम्
[01:40.40]ऋतं वच्मि सत्यं वच्मि
[01:44.48]अव त्व मां अव वक्तारं
[01:48.86]अव श्रोतारं अव दातारं
[01:53.99]अव धातारं अवानूचानमव शिष्यं
[02:00.85]अव पश्चातात अव पुरस्तात
[02:07.23]अवोत्तरात्तात अव दक्षिणात्तात्
[02:13.73]अवचोर्ध्वात्तात् अवाधरात्तात्
[02:20.29]सर्वतो मां पाहि-पाहि समंतात्
[02:26.58]त्वं वाङ्मयस्त्वं चिन्मय:
[02:29.85]त्वमानंदमसयस्त्वं ब्रह्ममय:
[02:33.67]त्वं सच्चिदानंदाद्वितीयोऽसि
[02:38.86]त्वं प्रत्यक्षं ब्रह्मासि
[02:42.15]त्वं ज्ञानमयो विज्ञानमयोऽसि
[02:47.71]सर्वं जगदिदं त्वत्तो जायते
[02:52.56]सर्वं जगदिदं त्वत्तस्तिष्ठति
[02:57.52]सर्वं जगदिदं त्वयि लयमेष्यति
[03:02.47]सर्वं जगदिदं त्वयि प्रत्येति
[03:07.03]त्वं भूमिरापोऽनलोऽनिलो नभ:
[03:12.08]त्वं चत्वारिवाक्पदानि
[03:15.21]त्वं गुणत्रयातीत:
[03:18.54]त्वं देहत्रयातीत: त्वं कालत्रयातीत:
[03:25.22]त्वं मूलाधारस्थितोऽसि नित्यं
[03:29.31]त्वं शक्तित्रयात्मक:
[03:32.36]त्वां योगिनो ध्यायंति नित्यं
[03:37.97]त्वं ब्रह्मा त्वं विष्णु:
[03:41.16]त्वं रूद्र: त्वं इंद्र: त्वं अग्नि:
[03:46.12]त्वं वायु: त्वं सूर्य: त्वं चंद्रमास्त्वं
[03:52.37]ब्रह्मभूर्भुव:स्वरोम्
[03:58.92]गणादि पूर्वमुच्चार्य वर्णादिं तदनंतरं
[04:05.39]अनुस्वार: परतर: अर्धेन्दुलसितं
[04:11.93]तारेण ऋद्धं एतत्तव मनुस्वरूपं
[04:18.52]गकार: पूर्वरूपं अकारो मध्यमरूपं
[04:25.27]अनुस्वारश्चान्त्यरूपं बिन्दुरूत्तररूपं
[04:31.10]नाद: संधानं सं हितासंधि:
[04:35.51]सैषा गणेश विद्या गणकऋषि:
[04:40.12]निचृद्गायत्रीच्छंद: गणपतिर्देवता
[04:45.82]ॐ गं गणपतये नम:
[04:52.43]एकदंताय विद्महे
[04:55.71]वक्रतुण्डाय धीमहि
[04:59.30]तन्नो दंती प्रचोदयात
[05:04.17]एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्
[05:10.76]रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम्
[05:17.44]रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्
[05:24.02]रक्तगंधाऽनुलिप्तांगं रक्तपुष्पै: सुपुजितम्
[05:30.67]भक्तानुकंपिनं देवं जगत्कारणमच्युतम्
[05:37.21]आविर्भूतं च सृष्टयादौ प्रकृते पुरुषात्परम्
[05:43.82]एवं ध्यायति यो नित्यं स योगी योगिनां वर:
[05:52.15]नमो व्रातपतये नमो गणपतये
[05:58.85]नम: प्रमथपतये
[06:02.02]नमस्तेऽस्तु लंबोदरायैकदंताय
[06:08.16]विघ्ननाशिने शिवसुताय
[06:11.49]श्रीवरदमूर्तये नमो नम:
[06:16.53]Year of Release: 2001